Mantra

The term Mantra is explained in Sanskrit as mananat trayate mantrah; the contemplation of which liberates. It is the harmonious and powerful union of mind (Manas) and word (Vac). This section will gradually list powerful mantras which has the ability to change some patterns in human body and mind and has power to dissolve the knots responsible for blocks in life. Some of the posts also contains the exact process of removing those knots that the Mystics or Rishis of Hindu religion (or Sanatan Dharma) are applying even today.

Showing 10 of 19 Results

Achyutashtakam – Hymn in Praise of Lord Krishna

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १॥ acyutaṃ keśavaṃ rāmanārāyaṇaṃ kṛṣṇadāmodaraṃ vāsudevaṃ […]

Beauty of Acyutam Kesavam

अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैव तस्मात् नित्यं स्मरेत् नरः ॥ acyutaṃ keśavaṃ viṣṇuṃ hariṃ satyaṃ […]

Adau Devaki Devi – The Nectar of Sri Krishna’s Acts – Bhagavatam

आदौ देवकि देवि गर्भ जननं गोपीगृहे वर्धनंमायापूतन जीवितापहरणं गोवर्धनोद्धारणम् ।कंसच्छेदन कौरवादि हननं कुंतीसुतां पालनंएतद् भागवतं पुराणकथितं श्रीकृष्ण लीलामृतम् ।।   […]

Adau Rama Tapovanadi: The Essence of Ramayana in One Stanza

आदौ राम तपोवनादि गमनं हत्वा मृगं कांचनंवैदेही हरणं जटायु मरणं सुग्रीव संभाषणम् ।वाली निग्रहणं समुद्र तरणं लंकापुरी दाहनंपश्चात् रावण कुंभकर्ण […]

Ignite Your Soul: Dive Into the Powerful Agni Suktam

ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥ ŏm āgnim-īille Purohitam ẏajnyasya ḍevam-ṟtvijam | ḥotāram ṟatna-ḍhātamam ||1|| I glorify […]

Exploring the Divine Feminine: Ahalya, Draupadi, Sita, Tara

अहल्या द्रौपदी सीता तारा मंडोदरी तथा । पंचकन्याः स्मरेन्नित्यं महापातकनाशनम् ।। ahalyā draupadī sītā tārā maṃḍodarī tathā . paṃcakanyāḥ smarennityaṃ […]

Aham Vaishvanaro Bhutva

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥ ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ . prāṇāpāna samāyuktaḥ pacāmyannaṃ […]

Akasat Patitam Toyam

आकाशात् पतितं तोयं यथागच्छति सागरम् । सर्वदव नमस्कारः केशवं प्रतिगच्छति ॥ ākāśāt patitaṃ toyaṃ yathāgacchati sāgaram . sarvadava namaskāraḥ keśavaṃ […]

Agajanana Padmakam: A Journey into Sanskrit Tradition

अगजानन-पद्माकं गजाननम्-अहर्निशम्। अनेकदंतं भक्तानाम् एकदन्तम्-उपास्महे ॥ agajānana-padmākaṃ gajānanam-aharniśam. anekadaṃtaṃ bhaktānām ekadantam-upāsmahe. We meditate upon Lord Ganesha, who has the face […]