By VT Editor

Showing 10 of 153 Results

Aham Vaishvanaro Bhutva

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ॥ ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ . prāṇāpāna samāyuktaḥ pacāmyannaṃ […]

Akasat Patitam Toyam

आकाशात् पतितं तोयं यथागच्छति सागरम् । सर्वदव नमस्कारः केशवं प्रतिगच्छति ॥ ākāśāt patitaṃ toyaṃ yathāgacchati sāgaram . sarvadava namaskāraḥ keśavaṃ […]

Agajanana Padmakam: A Journey into Sanskrit Tradition

अगजानन-पद्माकं गजाननम्-अहर्निशम्। अनेकदंतं भक्तानाम् एकदन्तम्-उपास्महे ॥ agajānana-padmākaṃ gajānanam-aharniśam. anekadaṃtaṃ bhaktānām ekadantam-upāsmahe. We meditate upon Lord Ganesha, who has the face […]